Original

तस्योरस्तूर्णमासाद्य जत्रुदेशे विभिद्य तम् ।अथैनं पञ्चविंशत्या पुनश्चैव समर्पयत् ॥ १० ॥

Segmented

तस्य उरः तूर्णम् आसाद्य जत्रु-देशे विभिद्य तम् अथ एनम् पञ्चविंशत्या पुनः च एव समर्पयत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
उरः उरस् pos=n,g=n,c=2,n=s
तूर्णम् तूर्णम् pos=i
आसाद्य आसादय् pos=vi
जत्रु जत्रु pos=n,comp=y
देशे देश pos=n,g=m,c=7,n=s
विभिद्य विभिद् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
पञ्चविंशत्या पञ्चविंशति pos=n,g=f,c=3,n=s
पुनः पुनर् pos=i
pos=i
एव एव pos=i
समर्पयत् समर्पय् pos=v,p=3,n=s,l=lan