Original

संजय उवाच ।शरविक्षतगात्रस्तु प्रत्यमित्रमवस्थितम् ।अभिमन्युः स्मयन्धीमान्दुःशासनमथाब्रवीत् ॥ १ ॥

Segmented

संजय उवाच शर-विक्षन्-गात्रः तु प्रत्यमित्रम् अवस्थितम् अभिमन्युः स्मयन् धीमान् दुःशासनम् अथ अब्रवीत्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शर शर pos=n,comp=y
विक्षन् विक्षन् pos=va,comp=y,f=part
गात्रः गात्र pos=n,g=m,c=1,n=s
तु तु pos=i
प्रत्यमित्रम् प्रत्यमित्र pos=a,g=m,c=2,n=s
अवस्थितम् अवस्था pos=va,g=m,c=2,n=s,f=part
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
स्मयन् स्मि pos=va,g=m,c=1,n=s,f=part
धीमान् धीमत् pos=a,g=m,c=1,n=s
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan