Original

अथाब्रवीन्महाप्राज्ञो भारद्वाजः प्रतापवान् ।हर्षेणोत्फुल्लनयनः कृपमाभाष्य सत्वरम् ॥ ९ ॥

Segmented

अथ अब्रवीत् महा-प्राज्ञः भारद्वाजः प्रतापवान् हर्षेन उत्फुल्ल-नयनः कृपम् आभाष्य स त्वरम्

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
भारद्वाजः भारद्वाज pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
हर्षेन हर्ष pos=n,g=m,c=3,n=s
उत्फुल्ल उत्फुल्ल pos=a,comp=y
नयनः नयन pos=n,g=m,c=1,n=s
कृपम् कृप pos=n,g=m,c=2,n=s
आभाष्य आभाष् pos=vi
pos=i
त्वरम् त्वरा pos=n,g=n,c=2,n=s