Original

निघ्नन्नमित्रान्सौभद्रः परमास्त्रः प्रतापवान् ।अदर्शयत तेजस्वी दिक्षु सर्वासु भारत ॥ ७ ॥

Segmented

निघ्नन्न् अमित्रान् सौभद्रः परम-अस्त्रः प्रतापवान् अदर्शयत तेजस्वी दिक्षु सर्वासु भारत

Analysis

Word Lemma Parse
निघ्नन्न् निहन् pos=va,g=m,c=1,n=s,f=part
अमित्रान् अमित्र pos=n,g=m,c=2,n=p
सौभद्रः सौभद्र pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
अस्त्रः अस्त्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
अदर्शयत दर्शय् pos=v,p=3,n=s,l=lan
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
दिक्षु दिश् pos=n,g=f,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s