Original

नानानृपान्नृपसुतान्सैन्यानि विविधानि च ।अलातचक्रवत्सर्वांश्चरन्बाणैः समभ्ययात् ॥ ६ ॥

Segmented

नाना नृपान् नृप-सुतान् सैन्यानि विविधानि च अलात-चक्र-वत् सर्वान् चरन् बाणैः समभ्ययात्

Analysis

Word Lemma Parse
नाना नाना pos=i
नृपान् नृप pos=n,g=m,c=2,n=p
नृप नृप pos=n,comp=y
सुतान् सुत pos=n,g=m,c=2,n=p
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i
अलात अलात pos=n,comp=y
चक्र चक्र pos=n,comp=y
वत् वत् pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
चरन् चर् pos=va,g=m,c=1,n=s,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
समभ्ययात् समभिया pos=v,p=3,n=s,l=lun