Original

अभिमन्युः कृतोत्साहः कृतोत्साहानरिंदमान् ।रथस्थो रथिनः सर्वांस्तावकानप्यहर्षयत् ॥ ४ ॥

Segmented

अभिमन्युः कृत-उत्साहः कृत-उत्साहान् अरिंदमान् रथ-स्थः रथिनः सर्वान् तावकान् अपि अहर्षयत्

Analysis

Word Lemma Parse
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
उत्साहः उत्साह pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
उत्साहान् उत्साह pos=n,g=m,c=2,n=p
अरिंदमान् अरिंदम pos=a,g=m,c=2,n=p
रथ रथ pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
रथिनः रथिन् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
तावकान् तावक pos=a,g=m,c=2,n=p
अपि अपि pos=i
अहर्षयत् हर्षय् pos=v,p=3,n=s,l=lan