Original

संजय उवाच ।हन्त ते संप्रवक्ष्यामि विमर्दमतिदारुणम् ।एकस्य च बहूनां च यथासीत्तुमुलो रणः ॥ ३ ॥

Segmented

संजय उवाच हन्त ते सम्प्रवक्ष्यामि विमर्दम् अति दारुणम् एकस्य च बहूनाम् च यथा आसीत् तुमुलो रणः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हन्त हन्त pos=i
ते त्वद् pos=n,g=,c=4,n=s
सम्प्रवक्ष्यामि सम्प्रवच् pos=v,p=1,n=s,l=lrt
विमर्दम् विमर्द pos=n,g=m,c=2,n=s
अति अति pos=i
दारुणम् दारुण pos=a,g=m,c=2,n=s
एकस्य एक pos=n,g=m,c=6,n=s
pos=i
बहूनाम् बहु pos=a,g=m,c=6,n=p
pos=i
यथा यथा pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
तुमुलो तुमुल pos=a,g=m,c=1,n=s
रणः रण pos=n,g=m,c=1,n=s