Original

तौ मण्डलानि चित्राणि रथाभ्यां सव्यदक्षिणम् ।चरमाणावयुध्येतां रथशिक्षाविशारदौ ॥ २९ ॥

Segmented

तौ मण्डलानि चित्राणि रथाभ्याम् सव्य-दक्षिणम् चरन्ता अयुध्येताम् रथ-शिक्षा-विशारदौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
मण्डलानि मण्डल pos=n,g=n,c=2,n=p
चित्राणि चित्र pos=a,g=n,c=2,n=p
रथाभ्याम् रथ pos=n,g=m,c=3,n=d
सव्य सव्य pos=a,comp=y
दक्षिणम् दक्षिण pos=a,g=n,c=2,n=s
चरन्ता चर् pos=va,g=m,c=1,n=d,f=part
अयुध्येताम् युध् pos=v,p=3,n=d,l=lan
रथ रथ pos=n,comp=y
शिक्षा शिक्षा pos=n,comp=y
विशारदौ विशारद pos=a,g=m,c=1,n=d