Original

दुःशासनस्तु संक्रुद्धः प्रभिन्न इव कुञ्जरः ।अयोधयत सौभद्रमभिमन्युश्च तं रणे ॥ २८ ॥

Segmented

दुःशासनः तु संक्रुद्धः प्रभिन्न इव कुञ्जरः अयोधयत सौभद्रम् अभिमन्युः च तम् रणे

Analysis

Word Lemma Parse
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
तु तु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
प्रभिन्न प्रभिद् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
कुञ्जरः कुञ्जर pos=n,g=m,c=1,n=s
अयोधयत योधय् pos=v,p=3,n=s,l=lan
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s