Original

एवमुक्त्वा नदन्राजन्पुत्रो दुःशासनस्तव ।सौभद्रमभ्ययात्क्रुद्धः शरवर्षैरवाकिरन् ॥ २६ ॥

Segmented

एवम् उक्त्वा नदन् राजन् पुत्रो दुःशासनः ते सौभद्रम् अभ्ययात् क्रुद्धः शर-वर्षैः अवाकिरन्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
नदन् नद् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
अवाकिरन् अवाकृ pos=va,g=m,c=1,n=s,f=part