Original

तस्मादस्मिन्हते शत्रौ हताः सर्वेऽहितास्तव ।शिवेन ध्याहि मा राजन्नेष हन्मि रिपुं तव ॥ २५ ॥

Segmented

तस्माद् अस्मिन् हते शत्रौ हताः सर्वे अहिताः ते शिवेन ध्याहि मा राजन्न् एष हन्मि रिपुम् तव

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
अस्मिन् इदम् pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
शत्रौ शत्रु pos=n,g=m,c=7,n=s
हताः हन् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
अहिताः अहित pos=a,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
शिवेन शिव pos=n,g=n,c=3,n=s
ध्याहि ध्या pos=v,p=2,n=s,l=lot
मा मद् pos=n,g=,c=2,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
एष एतद् pos=n,g=m,c=1,n=s
हन्मि हन् pos=v,p=1,n=s,l=lat
रिपुम् रिपु pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s