Original

तौ च श्रुत्वा मृतौ व्यक्तं पाण्डोः क्षेत्रोद्भवाः सुताः ।एकाह्ना ससुहृद्वर्गाः क्लैब्याद्धास्यन्ति जीवितम् ॥ २४ ॥

Segmented

तौ च श्रुत्वा मृतौ व्यक्तम् पाण्डोः क्षेत्र-उद्भवाः सुताः एक-अह्ना स सुहृद्-वर्गाः क्लैब्यात् हास्यन्ति जीवितम्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
pos=i
श्रुत्वा श्रु pos=vi
मृतौ मृ pos=va,g=m,c=1,n=d,f=part
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
क्षेत्र क्षेत्र pos=n,comp=y
उद्भवाः उद्भव pos=a,g=m,c=1,n=p
सुताः सुत pos=n,g=m,c=1,n=p
एक एक pos=n,comp=y
अह्ना अहर् pos=n,g=n,c=3,n=s
pos=i
सुहृद् सुहृद् pos=n,comp=y
वर्गाः वर्ग pos=n,g=m,c=1,n=p
क्लैब्यात् क्लैब्य pos=n,g=n,c=5,n=s
हास्यन्ति हा pos=v,p=3,n=p,l=lrt
जीवितम् जीवित pos=n,g=n,c=2,n=s