Original

उत्क्रुश्य चाब्रवीद्वाक्यं कुरुराजमिदं पुनः ।श्रुत्वा कृष्णौ मया ग्रस्तं सौभद्रमतिमानिनौ ।गमिष्यतः प्रेतलोकं जीवलोकान्न संशयः ॥ २३ ॥

Segmented

उत्क्रुश्य च ब्रवीत् वाक्यम् कुरु-राजम् इदम् पुनः श्रुत्वा कृष्णौ मया ग्रस्तम् सौभद्रम् अति मानिनः गमिष्यतः प्रेत-लोकम् जीव-लोकात् न संशयः

Analysis

Word Lemma Parse
उत्क्रुश्य उत्क्रुश् pos=vi
pos=i
ब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
कुरु कुरु pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
श्रुत्वा श्रु pos=vi
कृष्णौ कृष्ण pos=n,g=m,c=1,n=d
मया मद् pos=n,g=,c=3,n=s
ग्रस्तम् ग्रस् pos=va,g=m,c=2,n=s,f=part
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
अति अति pos=i
मानिनः मानिन् pos=a,g=m,c=1,n=d
गमिष्यतः गम् pos=v,p=3,n=d,l=lrt
प्रेत प्रेत pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
जीव जीव pos=n,comp=y
लोकात् लोक pos=n,g=m,c=5,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s