Original

अहमेनं हनिष्यामि महाराज ब्रवीमि ते ।मिषतां पाण्डुपुत्राणां पाञ्चालानां च पश्यताम् ।ग्रसिष्याम्यद्य सौभद्रं यथा राहुर्दिवाकरम् ॥ २२ ॥

Segmented

अहम् एनम् हनिष्यामि महा-राज ब्रवीमि ते मिषताम् पाण्डु-पुत्राणाम् पाञ्चालानाम् च पश्यताम् ग्रसिष्यामि अद्य सौभद्रम् यथा राहुः दिवाकरम्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
मिषताम् मिष् pos=va,g=m,c=6,n=p,f=part
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
pos=i
पश्यताम् दृश् pos=va,g=m,c=6,n=p,f=part
ग्रसिष्यामि ग्रस् pos=v,p=1,n=s,l=lrt
अद्य अद्य pos=i
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
यथा यथा pos=i
राहुः राहु pos=n,g=m,c=1,n=s
दिवाकरम् दिवाकर pos=n,g=m,c=2,n=s