Original

एवमुक्तास्तु ते राज्ञा सात्वतीपुत्रमभ्ययुः ।संरब्धास्तं जिघांसन्तो भारद्वाजस्य पश्यतः ॥ २० ॥

Segmented

एवम् उक्ताः तु ते राज्ञा सात्वती-पुत्रम् अभ्ययुः संरब्धाः तम् जिघांसन्तो भारद्वाजस्य पश्यतः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
राज्ञा राजन् pos=n,g=m,c=3,n=s
सात्वती सात्वती pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अभ्ययुः अभिया pos=v,p=3,n=p,l=lan
संरब्धाः संरभ् pos=va,g=m,c=1,n=p,f=part
तम् तद् pos=n,g=m,c=2,n=s
जिघांसन्तो जिघांस् pos=va,g=m,c=1,n=p,f=part
भारद्वाजस्य भारद्वाज pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part