Original

विस्तरेणैव मे शंस सर्वं गावल्गणे पुनः ।विक्रीडितं कुमारस्य स्कन्दस्येवासुरैः सह ॥ २ ॥

Segmented

विस्तरेण एव मे शंस सर्वम् गावल्गणे पुनः विक्रीडितम् कुमारस्य स्कन्दस्य इव असुरैः सह

Analysis

Word Lemma Parse
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
एव एव pos=i
मे मद् pos=n,g=,c=4,n=s
शंस शंस् pos=v,p=2,n=s,l=lot
सर्वम् सर्व pos=n,g=n,c=2,n=s
गावल्गणे गावल्गणि pos=n,g=m,c=8,n=s
पुनः पुनर् pos=i
विक्रीडितम् विक्रीडित pos=n,g=n,c=2,n=s
कुमारस्य कुमार pos=n,g=m,c=6,n=s
स्कन्दस्य स्कन्द pos=n,g=m,c=6,n=s
इव इव pos=i
असुरैः असुर pos=n,g=m,c=3,n=p
सह सह pos=i