Original

अर्जुनस्य सुतं त्वेष शिष्यत्वादभिरक्षति ।पुत्राः शिष्याश्च दयितास्तदपत्यं च धर्मिणाम् ॥ १८ ॥

Segmented

अर्जुनस्य सुतम् तु एष शिष्य-त्वात् अभिरक्षति पुत्राः शिष्याः च दयिताः तत् अपत्यम् च धर्मिणाम्

Analysis

Word Lemma Parse
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
तु तु pos=i
एष एतद् pos=n,g=m,c=1,n=s
शिष्य शिष्य pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
अभिरक्षति अभिरक्ष् pos=v,p=3,n=s,l=lat
पुत्राः पुत्र pos=n,g=m,c=1,n=p
शिष्याः शिष्य pos=n,g=m,c=1,n=p
pos=i
दयिताः दयित pos=a,g=m,c=1,n=p
तत् तद् pos=n,g=n,c=1,n=s
अपत्यम् अपत्य pos=n,g=n,c=1,n=s
pos=i
धर्मिणाम् धर्मिन् pos=a,g=m,c=6,n=p