Original

न ह्यस्य समरे मुच्येदन्तकोऽप्याततायिनः ।किमङ्ग पुनरेवान्यो मर्त्यः सत्यं ब्रवीमि वः ॥ १७ ॥

Segmented

न हि अस्य समरे मुच्येद् अन्तको अपि आततायिनः किम् अङ्ग पुनः एव अन्यः मर्त्यः सत्यम् ब्रवीमि वः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
समरे समर pos=n,g=n,c=7,n=s
मुच्येद् मुच् pos=v,p=3,n=s,l=vidhilin
अन्तको अन्तक pos=n,g=m,c=1,n=s
अपि अपि pos=i
आततायिनः आततायिन् pos=a,g=m,c=2,n=p
किम् किम् pos=i
अङ्ग अङ्ग pos=i
पुनः पुनर् pos=i
एव एव pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
मर्त्यः मर्त्य pos=n,g=m,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
वः त्वद् pos=n,g=,c=2,n=p