Original

सर्वमूर्धावसिक्तानामाचार्यो ब्रह्मवित्तमः ।अर्जुनस्य सुतं मूढं नाभिहन्तुमिहेच्छति ॥ १६ ॥

Segmented

सर्व-मूर्धावसिक्तानाम् आचार्यो ब्रह्म-वित्तमः अर्जुनस्य सुतम् मूढम् न अभिहन् इह इच्छति

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
मूर्धावसिक्तानाम् मूर्धावसिक्त pos=n,g=m,c=6,n=p
आचार्यो आचार्य pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वित्तमः वित्तम pos=a,g=m,c=1,n=s
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
मूढम् मुह् pos=va,g=m,c=2,n=s,f=part
pos=i
अभिहन् अभिहन् pos=vi
इह इह pos=i
इच्छति इष् pos=v,p=3,n=s,l=lat