Original

द्रोणस्य प्रीतिसंयुक्तं श्रुत्वा वाक्यं तवात्मजः ।आर्जुनिं प्रति संक्रुद्धो द्रोणं दृष्ट्वा स्मयन्निव ॥ १४ ॥

Segmented

द्रोणस्य प्रीति-संयुक्तम् श्रुत्वा वाक्यम् ते आत्मजः आर्जुनिम् प्रति संक्रुद्धो द्रोणम् दृष्ट्वा स्मयन्न् इव

Analysis

Word Lemma Parse
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
प्रीति प्रीति pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=2,n=s,f=part
श्रुत्वा श्रु pos=vi
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s
आर्जुनिम् आर्जुनि pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
स्मयन्न् स्मि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i