Original

नास्य युद्धे समं मन्ये कंचिदन्यं धनुर्धरम् ।इच्छन्हन्यादिमां सेनां किमर्थमपि नेच्छति ॥ १३ ॥

Segmented

न अस्य युद्धे समम् मन्ये कंचिद् अन्यम् धनुर्धरम् इच्छन् हन्याद् इमाम् सेनाम् किमर्थम् अपि न इच्छति

Analysis

Word Lemma Parse
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
समम् सम pos=n,g=m,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
धनुर्धरम् धनुर्धर pos=n,g=m,c=2,n=s
इच्छन् इष् pos=va,g=m,c=1,n=s,f=part
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
इमाम् इदम् pos=n,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
किमर्थम् किमर्थम् pos=i
अपि अपि pos=i
pos=i
इच्छति इष् pos=v,p=3,n=s,l=lat