Original

नकुलं सहदेवं च भीमसेनं च पाण्डवम् ।बन्धून्संबन्धिनश्चान्यान्मध्यस्थान्सुहृदस्तथा ॥ १२ ॥

Segmented

नकुलम् सहदेवम् च भीमसेनम् च पाण्डवम् बन्धून् संबन्धिनः च अन्यान् मध्यस्थान् सुहृदः तथा

Analysis

Word Lemma Parse
नकुलम् नकुल pos=n,g=m,c=2,n=s
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
pos=i
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
pos=i
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
बन्धून् बन्धु pos=n,g=m,c=2,n=p
संबन्धिनः सम्बन्धिन् pos=a,g=m,c=2,n=p
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
मध्यस्थान् मध्यस्थ pos=a,g=m,c=2,n=p
सुहृदः सुहृद् pos=n,g=m,c=2,n=p
तथा तथा pos=i