Original

घट्टयन्निव मर्माणि तव पुत्रस्य मारिष ।अभिमन्युं रणे दृष्ट्वा तदा रणविशारदम् ॥ १० ॥

Segmented

घट्टयन्न् इव मर्माणि तव पुत्रस्य मारिष अभिमन्युम् रणे दृष्ट्वा तदा रण-विशारदम्

Analysis

Word Lemma Parse
घट्टयन्न् घट्टय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
मर्माणि मर्मन् pos=n,g=n,c=2,n=p
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
अभिमन्युम् अभिमन्यु pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
दृष्ट्वा दृश् pos=vi
तदा तदा pos=i
रण रण pos=n,comp=y
विशारदम् विशारद pos=a,g=m,c=2,n=s