Original

धृतराष्ट्र उवाच ।द्वैधीभवति मे चित्तं ह्रिया तुष्ट्या च संजय ।मम पुत्रस्य यत्सैन्यं सौभद्रः समवारयत् ॥ १ ॥

Segmented

धृतराष्ट्र उवाच द्वैधीभवति मे चित्तम् ह्रिया तुष्ट्या च संजय मम पुत्रस्य यत् सैन्यम् सौभद्रः समवारयत्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
द्वैधीभवति द्वैधीभू pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
चित्तम् चित्त pos=n,g=n,c=1,n=s
ह्रिया ह्री pos=n,g=f,c=3,n=s
तुष्ट्या तुष्टि pos=n,g=f,c=3,n=s
pos=i
संजय संजय pos=n,g=m,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
यत् यत् pos=i
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
सौभद्रः सौभद्र pos=n,g=m,c=1,n=s
समवारयत् संवारय् pos=v,p=3,n=s,l=lan