Original

शल्यभ्रातर्यथारुग्णे बहुशस्तस्य सैनिकाः ।कुलाधिवासनामानि श्रावयन्तोऽर्जुनात्मजम् ॥ ९ ॥

Segmented

शल्य-भ्रातरि अथ आरुग्णे बहुशस् तस्य सैनिकाः कुल-अधिवास-नामानि श्रावयन्तो अर्जुन-आत्मजम्

Analysis

Word Lemma Parse
शल्य शल्य pos=n,comp=y
भ्रातरि भ्रातृ pos=n,g=m,c=7,n=s
अथ अथ pos=i
आरुग्णे आरुज् pos=va,g=m,c=7,n=s,f=part
बहुशस् बहुशस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
कुल कुल pos=n,comp=y
अधिवास अधिवास pos=n,comp=y
नामानि नामन् pos=n,g=n,c=2,n=p
श्रावयन्तो श्रावय् pos=va,g=m,c=1,n=p,f=part
अर्जुन अर्जुन pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s