Original

स पपात क्षितौ क्षीणः प्रविद्धाभरणाम्बरः ।वायुनेव महाचैत्यः संभग्नोऽमिततेजसा ।अनुगाश्चास्य वित्रस्ताः प्राद्रवन्सर्वतोदिशम् ॥ ७ ॥

Segmented

स पपात क्षितौ क्षीणः प्रव्यध्-आभरण-अम्बरः वायुना इव महा-चैत्यः संभग्नो अमित-तेजसा अनुगाः च अस्य वित्रस्ताः प्राद्रवन् सर्वतोदिशम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
क्षितौ क्षिति pos=n,g=f,c=7,n=s
क्षीणः क्षि pos=va,g=m,c=1,n=s,f=part
प्रव्यध् प्रव्यध् pos=va,comp=y,f=part
आभरण आभरण pos=n,comp=y
अम्बरः अम्बर pos=n,g=m,c=1,n=s
वायुना वायु pos=n,g=m,c=3,n=s
इव इव pos=i
महा महत् pos=a,comp=y
चैत्यः चैत्य pos=n,g=m,c=1,n=s
संभग्नो सम्भञ्ज् pos=va,g=m,c=1,n=s,f=part
अमित अमित pos=a,comp=y
तेजसा तेजस् pos=n,g=m,c=3,n=s
अनुगाः अनुग pos=a,g=m,c=1,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
वित्रस्ताः वित्रस् pos=va,g=m,c=1,n=p,f=part
प्राद्रवन् प्रद्रु pos=v,p=3,n=p,l=lan
सर्वतोदिशम् सर्वतोदिशम् pos=i