Original

चक्रे युगेषां तूणीराननुकर्षं च सायकैः ।पताकां चक्रगोप्तारौ सर्वोपकरणानि च ।व्यधमल्लाघवात्तच्च ददृशे नास्य कश्चन ॥ ६ ॥

Segmented

चक्रे युग-ईषाम् तूणीरान् अनुकर्षम् च सायकैः पताकाम् चक्रगोप्तारौ सर्व-उपकरणानि च व्यधमल् लाघवात् तत् च ददृशे न अस्य कश्चन

Analysis

Word Lemma Parse
चक्रे कृ pos=v,p=3,n=s,l=lit
युग युग pos=n,comp=y
ईषाम् ईषा pos=n,g=f,c=2,n=s
तूणीरान् तूणीर pos=n,g=m,c=2,n=p
अनुकर्षम् अनुकर्ष pos=n,g=m,c=2,n=s
pos=i
सायकैः सायक pos=n,g=m,c=3,n=p
पताकाम् पताका pos=n,g=f,c=2,n=s
चक्रगोप्तारौ चक्रगोप्तृ pos=n,g=m,c=2,n=d
सर्व सर्व pos=n,comp=y
उपकरणानि उपकरण pos=n,g=n,c=2,n=p
pos=i
व्यधमल् विधम् pos=v,p=3,n=s,l=lan
लाघवात् लाघव pos=n,g=n,c=5,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
ददृशे दृश् pos=v,p=3,n=s,l=lit
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
कश्चन कश्चन pos=n,g=m,c=1,n=s