Original

तस्यार्जुनिः शिरोग्रीवं पाणिपादं धनुर्हयान् ।छत्रं ध्वजं नियन्तारं त्रिवेणुं शम्युपस्करम् ॥ ५ ॥

Segmented

तस्य आर्जुनि शिरः-ग्रीवम् पाणि-पादम् धनुः हयान् छत्रम् ध्वजम् नियन्तारम् त्रिवेणुम् शमी-उपस्करम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
आर्जुनि आर्जुनि pos=n,g=m,c=1,n=s
शिरः शिरस् pos=n,comp=y
ग्रीवम् ग्रीवा pos=n,g=n,c=2,n=s
पाणि पाणि pos=n,comp=y
पादम् पाद pos=n,g=m,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
हयान् हय pos=n,g=m,c=2,n=p
छत्रम् छत्त्र pos=n,g=n,c=2,n=s
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
नियन्तारम् नियन्तृ pos=n,g=m,c=2,n=s
त्रिवेणुम् त्रिवेणु pos=n,g=m,c=2,n=s
शमी शमी pos=n,comp=y
उपस्करम् उपस्कर pos=n,g=m,c=2,n=s