Original

स विद्ध्वा दशभिर्बाणैः साश्वयन्तारमार्जुनिम् ।उदक्रोशन्महाशब्दं तिष्ठ तिष्ठेति चाब्रवीत् ॥ ४ ॥

Segmented

स विद्ध्वा दशभिः बाणैः स अश्व-यन्तारम् आर्जुनिम् उदक्रोशत् महा-शब्दम् तिष्ठ तिष्ठ इति च अब्रवीत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विद्ध्वा व्यध् pos=vi
दशभिः दशन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
pos=i
अश्व अश्व pos=n,comp=y
यन्तारम् यन्तृ pos=n,g=m,c=2,n=s
आर्जुनिम् आर्जुनि pos=n,g=m,c=2,n=s
उदक्रोशत् उत्क्रुश् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
शब्दम् शब्द pos=n,g=m,c=2,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan