Original

अवाकिरद्रथानीकं भारद्वाजस्य पश्यतः ।ततस्तत्सैन्यमभवद्विमुखं शरपीडितम् ॥ २३ ॥

Segmented

अवाकिरद् रथ-अनीकम् भारद्वाजस्य पश्यतः ततस् तत् सैन्यम् अभवद् विमुखम् शर-पीडितम्

Analysis

Word Lemma Parse
अवाकिरद् अवकृ pos=v,p=3,n=s,l=lan
रथ रथ pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
भारद्वाजस्य भारद्वाज pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
विमुखम् विमुख pos=a,g=n,c=1,n=s
शर शर pos=n,comp=y
पीडितम् पीडय् pos=va,g=n,c=1,n=s,f=part