Original

क्षुरप्रैर्वत्सदन्तैश्च विपाठैश्च महायशाः ।नाराचैरर्धनाराचैर्भल्लैरज्ञलिकैरपि ॥ २२ ॥

Segmented

क्षुरप्रैः वत्सदन्तैः च विपाठैः च महा-यशाः नाराचैः अर्धनाराचैः भल्लैः अज्ञलिकैः अपि

Analysis

Word Lemma Parse
क्षुरप्रैः क्षुरप्र pos=n,g=m,c=3,n=p
वत्सदन्तैः वत्सदन्त pos=n,g=m,c=3,n=p
pos=i
विपाठैः विपाठ pos=n,g=m,c=3,n=p
pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
नाराचैः नाराच pos=n,g=m,c=3,n=p
अर्धनाराचैः अर्धनाराच pos=n,g=m,c=3,n=p
भल्लैः भल्ल pos=n,g=m,c=3,n=p
अज्ञलिकैः अज्ञलिक pos=n,g=m,c=3,n=p
अपि अपि pos=i