Original

शरान्विचित्रान्महतो रुक्मपुङ्खाञ्शिलाशितान् ।मुमोच शतशः क्रुद्धो गभस्तीनिव भास्करः ॥ २१ ॥

Segmented

शरान् विचित्रान् महतः रुक्म-पुङ्खान् शिला-शितान् मुमोच शतशः क्रुद्धो गभस्तीन् इव भास्करः

Analysis

Word Lemma Parse
शरान् शर pos=n,g=m,c=2,n=p
विचित्रान् विचित्र pos=a,g=m,c=2,n=p
महतः महत् pos=a,g=m,c=2,n=p
रुक्म रुक्म pos=n,comp=y
पुङ्खान् पुङ्ख pos=n,g=m,c=2,n=p
शिला शिला pos=n,comp=y
शितान् शा pos=va,g=m,c=2,n=p,f=part
मुमोच मुच् pos=v,p=3,n=s,l=lit
शतशः शतशस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
गभस्तीन् गभस्ति pos=n,g=m,c=2,n=p
इव इव pos=i
भास्करः भास्कर pos=n,g=m,c=1,n=s