Original

मृदुर्भूत्वा महाराज दारुणः समपद्यत ।वर्षाभ्यतीतो भगवाञ्शरदीव दिवाकरः ॥ २० ॥

Segmented

मृदुः भूत्वा महा-राज दारुणः समपद्यत वर्ष-अभ्यतीतः भगवाञ् शरदि इव दिवाकरः

Analysis

Word Lemma Parse
मृदुः मृदु pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
दारुणः दारुण pos=a,g=m,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan
वर्ष वर्ष pos=n,comp=y
अभ्यतीतः अभ्यती pos=va,g=m,c=1,n=s,f=part
भगवाञ् भगवत् pos=a,g=m,c=1,n=s
शरदि शरद् pos=n,g=f,c=7,n=s
इव इव pos=i
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s