Original

संजय उवाच ।शृणु राजन्कुमारस्य रणे विक्रीडितं महत् ।बिभित्सतो रथानीकं भारद्वाजेन रक्षितम् ॥ २ ॥

Segmented

संजय उवाच शृणु राजन् कुमारस्य रणे विक्रीडितम् महत् बिभित्सतो रथ-अनीकम् भारद्वाजेन रक्षितम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शृणु श्रु pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
कुमारस्य कुमार pos=n,g=m,c=6,n=s
रणे रण pos=n,g=m,c=7,n=s
विक्रीडितम् विक्रीडित pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
बिभित्सतो बिभित्स् pos=va,g=m,c=6,n=s,f=part
रथ रथ pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
भारद्वाजेन भारद्वाज pos=n,g=m,c=3,n=s
रक्षितम् रक्ष् pos=va,g=n,c=2,n=s,f=part