Original

ज्याशब्दः शुश्रुवे तस्य तलशब्दश्च दारुणः ।महाशनिमुचः काले पयोदस्येव निस्वनः ॥ १८ ॥

Segmented

ज्या-शब्दः शुश्रुवे तस्य तल-शब्दः च दारुणः महा-अशनि-मुचः काले पयोदस्य इव निस्वनः

Analysis

Word Lemma Parse
ज्या ज्या pos=n,comp=y
शब्दः शब्द pos=n,g=m,c=1,n=s
शुश्रुवे श्रु pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
तल तल pos=n,comp=y
शब्दः शब्द pos=n,g=m,c=1,n=s
pos=i
दारुणः दारुण pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
अशनि अशनि pos=n,comp=y
मुचः मुच् pos=a,g=m,c=1,n=p
काले काल pos=n,g=m,c=7,n=s
पयोदस्य पयोद pos=n,g=m,c=6,n=s
इव इव pos=i
निस्वनः निस्वन pos=n,g=m,c=1,n=s