Original

चापमण्डलमेवास्य विस्फुरद्दिक्ष्वदृश्यत ।तमो घ्नतः सुदीप्तस्य सवितुर्मण्डलं यथा ॥ १७ ॥

Segmented

चाप-मण्डलम् एव अस्य विस्फुरद् दिक्षु अदृश्यत तमो घ्नतः सु दीप्तस्य सवितुः मण्डलम् यथा

Analysis

Word Lemma Parse
चाप चाप pos=n,comp=y
मण्डलम् मण्डल pos=n,g=n,c=1,n=s
एव एव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
विस्फुरद् विस्फुर् pos=va,g=n,c=1,n=s,f=part
दिक्षु दिश् pos=n,g=f,c=7,n=p
अदृश्यत दृश् pos=v,p=3,n=s,l=lan
तमो तमस् pos=n,g=n,c=2,n=s
घ्नतः हन् pos=va,g=m,c=6,n=s,f=part
सु सु pos=i
दीप्तस्य दीप् pos=va,g=m,c=6,n=s,f=part
सवितुः सवितृ pos=n,g=m,c=6,n=s
मण्डलम् मण्डल pos=n,g=n,c=1,n=s
यथा यथा pos=i