Original

दूरमस्यन्गुरुं भारं साधयंश्च पुनः पुनः ।संदधद्विसृजंश्चेषून्निर्विशेषमदृश्यत ॥ १६ ॥

Segmented

दूरम् अस्यन् गुरुम् भारम् साधय् च पुनः पुनः संदधद् विसृजन् च इषून् निर्विशेषम् अदृश्यत

Analysis

Word Lemma Parse
दूरम् दूरम् pos=i
अस्यन् अस् pos=va,g=m,c=1,n=s,f=part
गुरुम् गुरु pos=a,g=m,c=2,n=s
भारम् भार pos=n,g=m,c=2,n=s
साधय् साधय् pos=va,g=m,c=1,n=s,f=part
pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
संदधद् संधा pos=va,g=m,c=1,n=s,f=part
विसृजन् विसृज् pos=va,g=m,c=1,n=s,f=part
pos=i
इषून् इषु pos=n,g=m,c=2,n=p
निर्विशेषम् निर्विशेष pos=a,g=n,c=2,n=s
अदृश्यत दृश् pos=v,p=3,n=s,l=lan