Original

वासुदेवादुपात्तं यद्यदस्त्रं च धनंजयात् ।अदर्शयत तत्कार्ष्णिः कृष्णाभ्यामविशेषयन् ॥ १५ ॥

Segmented

वासुदेवाद् उपात्तम् यद् यद् अस्त्रम् च धनंजयात् अदर्शयत तत् कार्ष्णिः कृष्णाभ्याम् अविशेषयन्

Analysis

Word Lemma Parse
वासुदेवाद् वासुदेव pos=n,g=m,c=5,n=s
उपात्तम् उपदा pos=va,g=n,c=1,n=s,f=part
यद् यद् pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
pos=i
धनंजयात् धनंजय pos=n,g=m,c=5,n=s
अदर्शयत दर्शय् pos=v,p=3,n=s,l=lan
तत् तद् pos=n,g=n,c=2,n=s
कार्ष्णिः कार्ष्णि pos=n,g=m,c=1,n=s
कृष्णाभ्याम् कृष्ण pos=n,g=m,c=3,n=d
अविशेषयन् अविशेषय् pos=va,g=m,c=1,n=s,f=part