Original

संदर्शयिष्यन्नस्त्राणि चित्राणि च लघूनि च ।आर्जुनिः समरे शूरो मृदुपूर्वमयुध्यत ॥ १४ ॥

Segmented

संदर्शयिष्यन्न् अस्त्राणि चित्राणि च लघूनि च आर्जुनिः समरे शूरो मृदु-पूर्वम् अयुध्यत

Analysis

Word Lemma Parse
संदर्शयिष्यन्न् संदर्शय् pos=va,g=m,c=1,n=s,f=part
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
चित्राणि चित्र pos=a,g=n,c=2,n=p
pos=i
लघूनि लघु pos=a,g=n,c=2,n=p
pos=i
आर्जुनिः आर्जुनि pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
शूरो शूर pos=n,g=m,c=1,n=s
मृदु मृदु pos=a,comp=y
पूर्वम् पूर्वम् pos=i
अयुध्यत युध् pos=v,p=3,n=s,l=lan