Original

तांस्तथा ब्रुवतो दृष्ट्वा सौभद्रः प्रहसन्निव ।यो यः स्म प्राहरत्पूर्वं तं तं विव्याध पत्रिभिः ॥ १३ ॥

Segmented

तान् तथा ब्रुवतो दृष्ट्वा सौभद्रः प्रहसन्न् इव यो यः स्म प्राहरत् पूर्वम् तम् तम् विव्याध पत्रिभिः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
तथा तथा pos=i
ब्रुवतो ब्रू pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
सौभद्रः सौभद्र pos=n,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
यो यद् pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
स्म स्म pos=i
प्राहरत् प्रहृ pos=v,p=3,n=s,l=lan
पूर्वम् पूर्वम् pos=i
तम् तद् pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पत्रिभिः पत्त्रिन् pos=n,g=m,c=3,n=p