Original

ज्यातलत्रस्वनैरन्ये गर्जन्तोऽर्जुननन्दनम् ।ब्रुवन्तश्च न नो जीवन्मोक्ष्यसे जीवतामिति ॥ १२ ॥

Segmented

ज्या-तलत्र-स्वनैः अन्ये गर्जन्तो अर्जुन-नन्दनम् ब्रुवन्तः च न नो जीवन् मोक्ष्यसे जीवताम् इति

Analysis

Word Lemma Parse
ज्या ज्या pos=n,comp=y
तलत्र तलत्र pos=n,comp=y
स्वनैः स्वन pos=n,g=m,c=3,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
गर्जन्तो गर्ज् pos=va,g=m,c=1,n=p,f=part
अर्जुन अर्जुन pos=n,comp=y
नन्दनम् नन्दन pos=n,g=m,c=2,n=s
ब्रुवन्तः ब्रू pos=va,g=m,c=1,n=p,f=part
pos=i
pos=i
नो मद् pos=n,g=,c=6,n=p
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
मोक्ष्यसे मुच् pos=v,p=2,n=s,l=lrt
जीवताम् जीव् pos=va,g=m,c=6,n=p,f=part
इति इति pos=i