Original

बाणशब्देन महता खुरनेमिस्वनेन च ।हुंकारैः क्ष्वेडितोत्क्रुष्टैः सिंहनादैः सगर्जितैः ॥ ११ ॥

Segmented

बाण-शब्देन महता खुर-नेमि-स्वनेन च हुंकारैः क्ष्वेडित-उत्क्रुष्टैः सिंहनादैः स गर्जितैः

Analysis

Word Lemma Parse
बाण बाण pos=n,comp=y
शब्देन शब्द pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
खुर खुर pos=n,comp=y
नेमि नेमि pos=n,comp=y
स्वनेन स्वन pos=n,g=m,c=3,n=s
pos=i
हुंकारैः हुंकार pos=n,g=m,c=3,n=p
क्ष्वेडित क्ष्वेडित pos=n,comp=y
उत्क्रुष्टैः उत्क्रुष्ट pos=n,g=n,c=3,n=p
सिंहनादैः सिंहनाद pos=n,g=m,c=3,n=p
pos=i
गर्जितैः गर्जित pos=n,g=m,c=3,n=p