Original

अभ्यवर्तन्त संक्रुद्धा विविधायुधपाणयः ।रथैरश्वैर्गजैश्चान्ये पादातैश्च बलोत्कटाः ॥ १० ॥

Segmented

अभ्यवर्तन्त संक्रुद्धा विविध-आयुध-पाणयः रथैः अश्वैः गजैः च अन्ये पादातैः च बल-उत्कटाः

Analysis

Word Lemma Parse
अभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
संक्रुद्धा संक्रुध् pos=va,g=m,c=1,n=p,f=part
विविध विविध pos=a,comp=y
आयुध आयुध pos=n,comp=y
पाणयः पाणि pos=n,g=m,c=1,n=p
रथैः रथ pos=n,g=m,c=3,n=p
अश्वैः अश्व pos=n,g=m,c=3,n=p
गजैः गज pos=n,g=m,c=3,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
पादातैः पादात pos=n,g=m,c=3,n=p
pos=i
बल बल pos=n,comp=y
उत्कटाः उत्कट pos=a,g=m,c=1,n=p