Original

धृतराष्ट्र उवाच ।तथा प्रमथमानं तं महेष्वासमजिह्मगैः ।आर्जुनिं मामकाः सर्वे के त्वेनं समवाकिरन् ॥ १ ॥

Segmented

धृतराष्ट्र उवाच तथा प्रमथमानम् तम् महा-इष्वासम् अजिह्मगैः आर्जुनिम् मामकाः सर्वे के तु एनम् समवाकिरन्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
प्रमथमानम् प्रमथ् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
अजिह्मगैः अजिह्मग pos=n,g=m,c=3,n=p
आर्जुनिम् आर्जुनि pos=n,g=m,c=2,n=s
मामकाः मामक pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
के pos=n,g=m,c=1,n=p
तु तु pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
समवाकिरन् समवकृ pos=v,p=3,n=p,l=lan