Original

तस्य नादं ततः श्रुत्वा सिंहस्येवामिषैषिणः ।नामृष्यन्त सुसंरब्धाः पुनर्द्रोणमुखा रथाः ॥ ९ ॥

Segmented

तस्य नादम् ततः श्रुत्वा सिंहस्य इव आमिष-एषिणः न अमृष्यन्त सु संरब्धाः पुनः द्रोण-मुखाः रथाः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
नादम् नाद pos=n,g=m,c=2,n=s
ततः ततस् pos=i
श्रुत्वा श्रु pos=vi
सिंहस्य सिंह pos=n,g=m,c=6,n=s
इव इव pos=i
आमिष आमिष pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=6,n=s
pos=i
अमृष्यन्त मृष् pos=v,p=3,n=p,l=lan
सु सु pos=i
संरब्धाः संरभ् pos=va,g=m,c=1,n=p,f=part
पुनः पुनर् pos=i
द्रोण द्रोण pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p