Original

ताञ्शरौघेण महता साश्वसूतान्महारथान् ।विमुखीकृत्य सौभद्रः सिंहनादमथानदत् ॥ ८ ॥

Segmented

ताञ् शर-ओघेन महता स अश्व-सूतान् महा-रथान् विमुखीकृत्य सौभद्रः सिंहनादम् अथ अनदत्

Analysis

Word Lemma Parse
ताञ् तद् pos=n,g=m,c=2,n=p
शर शर pos=n,comp=y
ओघेन ओघ pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
pos=i
अश्व अश्व pos=n,comp=y
सूतान् सूत pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
विमुखीकृत्य विमुखीकृ pos=vi
सौभद्रः सौभद्र pos=n,g=m,c=1,n=s
सिंहनादम् सिंहनाद pos=n,g=m,c=2,n=s
अथ अथ pos=i
अनदत् नद् pos=v,p=3,n=s,l=lan