Original

संमोहयित्वा तमथ दुर्योधनममोचयन् ।आस्याद्ग्रासमिवाक्षिप्तं ममृषे नार्जुनात्मजः ॥ ७ ॥

Segmented

संमोहयित्वा तम् अथ दुर्योधनम् अमोचयन् आस्याद् ग्रासम् इव आक्षिप्तम् ममृषे न अर्जुन-आत्मजः

Analysis

Word Lemma Parse
संमोहयित्वा संमोहय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
अथ अथ pos=i
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
अमोचयन् मोचय् pos=v,p=3,n=p,l=lan
आस्याद् आस्य pos=n,g=n,c=5,n=s
ग्रासम् ग्रास pos=n,g=m,c=2,n=s
इव इव pos=i
आक्षिप्तम् आक्षिप् pos=va,g=m,c=2,n=s,f=part
ममृषे मृष् pos=v,p=3,n=s,l=lit
pos=i
अर्जुन अर्जुन pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s