Original

पौरवो वृषसेनश्च विसृजन्तः शिताञ्शरान् ।सौभद्रं शरवर्षेण महता समवाकिरन् ॥ ६ ॥

Segmented

पौरवो वृषसेनः च विसृजन्तः शिताञ् शरान् सौभद्रम् शर-वर्षेण महता समवाकिरन्

Analysis

Word Lemma Parse
पौरवो पौरव pos=n,g=m,c=1,n=s
वृषसेनः वृषसेन pos=n,g=m,c=1,n=s
pos=i
विसृजन्तः विसृज् pos=va,g=m,c=1,n=p,f=part
शिताञ् शा pos=va,g=m,c=2,n=p,f=part
शरान् शर pos=n,g=m,c=2,n=p
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
समवाकिरन् समवकृ pos=v,p=3,n=p,l=lan