Original

द्रोणो द्रौणिः कृपः कर्णः कृतवर्मा च सौबलः ।बृहद्बलो मद्रराजो भूरिर्भूरिश्रवाः शलः ॥ ५ ॥

Segmented

द्रोणो द्रौणिः कृपः कर्णः कृतवर्मा च सौबलः बृहद्बलो मद्र-राजः भूरिः भूरिश्रवाः शलः

Analysis

Word Lemma Parse
द्रोणो द्रोण pos=n,g=m,c=1,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
सौबलः सौबल pos=n,g=m,c=1,n=s
बृहद्बलो बृहद्बल pos=n,g=m,c=1,n=s
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
भूरिः भूरि pos=n,g=m,c=1,n=s
भूरिश्रवाः भूरिश्रवस् pos=n,g=m,c=1,n=s
शलः शल pos=n,g=m,c=1,n=s