Original

ततः कृतज्ञा बलिनः सुहृदो जितकाशिनः ।त्रास्यमाना भयाद्वीरं परिवव्रुस्तवात्मजम् ॥ ४ ॥

Segmented

ततः कृतज्ञा बलिनः सुहृदो जित-काशिन् त्रास्यमाना भयाद् वीरम् परिवव्रुः ते आत्मजम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कृतज्ञा कृतज्ञ pos=a,g=m,c=1,n=p
बलिनः बलिन् pos=a,g=m,c=1,n=p
सुहृदो सुहृद् pos=n,g=m,c=1,n=p
जित जि pos=va,comp=y,f=part
काशिन् काशिन् pos=a,g=m,c=1,n=p
त्रास्यमाना त्रासय् pos=va,g=m,c=1,n=p,f=part
भयाद् भय pos=n,g=n,c=5,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
परिवव्रुः परिवृ pos=v,p=3,n=p,l=lit
ते त्वद् pos=n,g=,c=6,n=s
आत्मजम् आत्मज pos=n,g=m,c=2,n=s